Rig-Veda 2.014.10

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ádhvaryavaḥ páyasódhar yáthā góḥ      ádhvaryavaḥ = páyasā ū́dhar } yáthā góḥ      M        ——◡—   ◡◡——   ◡—   —   (11)
b.     sómebhir īm pṛṇatā bhojám índram      sómebhiḥ īm = pṛṇatā+ bhojám índram      M        ——◡   —   ◡◡—   —◡   ——   (11)
c.     védāhám asya níbhṛtam ma etád      véda ahám asya = níbhṛtam } me-_ etát      M        ——◡   —◡   ◡◡—   ◡   ——   (11)
d.     dítsantam bhū́yo yajatáš ciketa      dítsantam bhū́yaḥ = yajatáḥ } ciketa      M        ———   ——   ◡◡—   ◡—◡   (11)

Labels:M: genre M  
Aufrecht: ádhvaryavaḥ páyasódhar yáthā góḥ sómebhir īm pṛṇatā bhojám índram
védāhám asya níbhṛtam ma etád dítsantam bhū́yo yajatáš ciketa
Pada-Pāṭha: adhvaryavaḥ | payasā | ūdhaḥ | yathā | goḥ | somebhiḥ | īm | pṛṇata | bhojam | indram | veda | aham | asya | ni-bhṛtam | me | etat | ditsantam | bhūyaḥ | yajataḥ | ciketa
Van Nooten & Holland (2nd ed.): ádhvaryavaḥ páyasódhar yáthā góḥ sómebhir īm pṛṇatā bhojám índram
védāhám asya níbhṛtam ma etád dítsantam bhū́yo yajatáš ciketa [buggy OCR; check source]
Griffith: As the cow's udder teems with milk, Adhvaryus, so fill with Soma Indra, liberal giver.
I know him: I am sure of this, the Holy knows that I fain would give to him more largely.
Geldner: Adhvaryu' s! Füllet den gastfreien Indra mit Soma an wie das Euter der Kuh mit Milch! Ich kenne ihn; das steht für mich fest: Der Verehrungswürdige beachtet den, der mehr geben will. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search